Declension table of ?varmakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativevarmakaṇṭakaḥ varmakaṇṭakau varmakaṇṭakāḥ
Vocativevarmakaṇṭaka varmakaṇṭakau varmakaṇṭakāḥ
Accusativevarmakaṇṭakam varmakaṇṭakau varmakaṇṭakān
Instrumentalvarmakaṇṭakena varmakaṇṭakābhyām varmakaṇṭakaiḥ varmakaṇṭakebhiḥ
Dativevarmakaṇṭakāya varmakaṇṭakābhyām varmakaṇṭakebhyaḥ
Ablativevarmakaṇṭakāt varmakaṇṭakābhyām varmakaṇṭakebhyaḥ
Genitivevarmakaṇṭakasya varmakaṇṭakayoḥ varmakaṇṭakānām
Locativevarmakaṇṭake varmakaṇṭakayoḥ varmakaṇṭakeṣu

Compound varmakaṇṭaka -

Adverb -varmakaṇṭakam -varmakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria