Declension table of ?varmaṇvatā

Deva

FeminineSingularDualPlural
Nominativevarmaṇvatā varmaṇvate varmaṇvatāḥ
Vocativevarmaṇvate varmaṇvate varmaṇvatāḥ
Accusativevarmaṇvatām varmaṇvate varmaṇvatāḥ
Instrumentalvarmaṇvatayā varmaṇvatābhyām varmaṇvatābhiḥ
Dativevarmaṇvatāyai varmaṇvatābhyām varmaṇvatābhyaḥ
Ablativevarmaṇvatāyāḥ varmaṇvatābhyām varmaṇvatābhyaḥ
Genitivevarmaṇvatāyāḥ varmaṇvatayoḥ varmaṇvatānām
Locativevarmaṇvatāyām varmaṇvatayoḥ varmaṇvatāsu

Adverb -varmaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria