Declension table of ?varjayitavya

Deva

NeuterSingularDualPlural
Nominativevarjayitavyam varjayitavye varjayitavyāni
Vocativevarjayitavya varjayitavye varjayitavyāni
Accusativevarjayitavyam varjayitavye varjayitavyāni
Instrumentalvarjayitavyena varjayitavyābhyām varjayitavyaiḥ
Dativevarjayitavyāya varjayitavyābhyām varjayitavyebhyaḥ
Ablativevarjayitavyāt varjayitavyābhyām varjayitavyebhyaḥ
Genitivevarjayitavyasya varjayitavyayoḥ varjayitavyānām
Locativevarjayitavye varjayitavyayoḥ varjayitavyeṣu

Compound varjayitavya -

Adverb -varjayitavyam -varjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria