Declension table of ?vargottama

Deva

MasculineSingularDualPlural
Nominativevargottamaḥ vargottamau vargottamāḥ
Vocativevargottama vargottamau vargottamāḥ
Accusativevargottamam vargottamau vargottamān
Instrumentalvargottamena vargottamābhyām vargottamaiḥ vargottamebhiḥ
Dativevargottamāya vargottamābhyām vargottamebhyaḥ
Ablativevargottamāt vargottamābhyām vargottamebhyaḥ
Genitivevargottamasya vargottamayoḥ vargottamānām
Locativevargottame vargottamayoḥ vargottameṣu

Compound vargottama -

Adverb -vargottamam -vargottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria