Declension table of ?vargastha

Deva

NeuterSingularDualPlural
Nominativevargastham vargasthe vargasthāni
Vocativevargastha vargasthe vargasthāni
Accusativevargastham vargasthe vargasthāni
Instrumentalvargasthena vargasthābhyām vargasthaiḥ
Dativevargasthāya vargasthābhyām vargasthebhyaḥ
Ablativevargasthāt vargasthābhyām vargasthebhyaḥ
Genitivevargasthasya vargasthayoḥ vargasthānām
Locativevargasthe vargasthayoḥ vargastheṣu

Compound vargastha -

Adverb -vargastham -vargasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria