Declension table of ?vardhravyuta

Deva

NeuterSingularDualPlural
Nominativevardhravyutam vardhravyute vardhravyutāni
Vocativevardhravyuta vardhravyute vardhravyutāni
Accusativevardhravyutam vardhravyute vardhravyutāni
Instrumentalvardhravyutena vardhravyutābhyām vardhravyutaiḥ
Dativevardhravyutāya vardhravyutābhyām vardhravyutebhyaḥ
Ablativevardhravyutāt vardhravyutābhyām vardhravyutebhyaḥ
Genitivevardhravyutasya vardhravyutayoḥ vardhravyutānām
Locativevardhravyute vardhravyutayoḥ vardhravyuteṣu

Compound vardhravyuta -

Adverb -vardhravyutam -vardhravyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria