Declension table of ?vardhravyuta

Deva

MasculineSingularDualPlural
Nominativevardhravyutaḥ vardhravyutau vardhravyutāḥ
Vocativevardhravyuta vardhravyutau vardhravyutāḥ
Accusativevardhravyutam vardhravyutau vardhravyutān
Instrumentalvardhravyutena vardhravyutābhyām vardhravyutaiḥ vardhravyutebhiḥ
Dativevardhravyutāya vardhravyutābhyām vardhravyutebhyaḥ
Ablativevardhravyutāt vardhravyutābhyām vardhravyutebhyaḥ
Genitivevardhravyutasya vardhravyutayoḥ vardhravyutānām
Locativevardhravyute vardhravyutayoḥ vardhravyuteṣu

Compound vardhravyuta -

Adverb -vardhravyutam -vardhravyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria