Declension table of ?vardhamānapurīyā

Deva

FeminineSingularDualPlural
Nominativevardhamānapurīyā vardhamānapurīye vardhamānapurīyāḥ
Vocativevardhamānapurīye vardhamānapurīye vardhamānapurīyāḥ
Accusativevardhamānapurīyām vardhamānapurīye vardhamānapurīyāḥ
Instrumentalvardhamānapurīyayā vardhamānapurīyābhyām vardhamānapurīyābhiḥ
Dativevardhamānapurīyāyai vardhamānapurīyābhyām vardhamānapurīyābhyaḥ
Ablativevardhamānapurīyāyāḥ vardhamānapurīyābhyām vardhamānapurīyābhyaḥ
Genitivevardhamānapurīyāyāḥ vardhamānapurīyayoḥ vardhamānapurīyāṇām
Locativevardhamānapurīyāyām vardhamānapurīyayoḥ vardhamānapurīyāsu

Adverb -vardhamānapurīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria