Declension table of ?vardhāpaka

Deva

MasculineSingularDualPlural
Nominativevardhāpakaḥ vardhāpakau vardhāpakāḥ
Vocativevardhāpaka vardhāpakau vardhāpakāḥ
Accusativevardhāpakam vardhāpakau vardhāpakān
Instrumentalvardhāpakena vardhāpakābhyām vardhāpakaiḥ vardhāpakebhiḥ
Dativevardhāpakāya vardhāpakābhyām vardhāpakebhyaḥ
Ablativevardhāpakāt vardhāpakābhyām vardhāpakebhyaḥ
Genitivevardhāpakasya vardhāpakayoḥ vardhāpakānām
Locativevardhāpake vardhāpakayoḥ vardhāpakeṣu

Compound vardhāpaka -

Adverb -vardhāpakam -vardhāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria