Declension table of ?varṣika

Deva

NeuterSingularDualPlural
Nominativevarṣikam varṣike varṣikāṇi
Vocativevarṣika varṣike varṣikāṇi
Accusativevarṣikam varṣike varṣikāṇi
Instrumentalvarṣikeṇa varṣikābhyām varṣikaiḥ
Dativevarṣikāya varṣikābhyām varṣikebhyaḥ
Ablativevarṣikāt varṣikābhyām varṣikebhyaḥ
Genitivevarṣikasya varṣikayoḥ varṣikāṇām
Locativevarṣike varṣikayoḥ varṣikeṣu

Compound varṣika -

Adverb -varṣikam -varṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria