Declension table of ?varṣaśata

Deva

NeuterSingularDualPlural
Nominativevarṣaśatam varṣaśate varṣaśatāni
Vocativevarṣaśata varṣaśate varṣaśatāni
Accusativevarṣaśatam varṣaśate varṣaśatāni
Instrumentalvarṣaśatena varṣaśatābhyām varṣaśataiḥ
Dativevarṣaśatāya varṣaśatābhyām varṣaśatebhyaḥ
Ablativevarṣaśatāt varṣaśatābhyām varṣaśatebhyaḥ
Genitivevarṣaśatasya varṣaśatayoḥ varṣaśatānām
Locativevarṣaśate varṣaśatayoḥ varṣaśateṣu

Compound varṣaśata -

Adverb -varṣaśatam -varṣaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria