Declension table of ?varṣavicāra

Deva

MasculineSingularDualPlural
Nominativevarṣavicāraḥ varṣavicārau varṣavicārāḥ
Vocativevarṣavicāra varṣavicārau varṣavicārāḥ
Accusativevarṣavicāram varṣavicārau varṣavicārān
Instrumentalvarṣavicāreṇa varṣavicārābhyām varṣavicāraiḥ varṣavicārebhiḥ
Dativevarṣavicārāya varṣavicārābhyām varṣavicārebhyaḥ
Ablativevarṣavicārāt varṣavicārābhyām varṣavicārebhyaḥ
Genitivevarṣavicārasya varṣavicārayoḥ varṣavicārāṇām
Locativevarṣavicāre varṣavicārayoḥ varṣavicāreṣu

Compound varṣavicāra -

Adverb -varṣavicāram -varṣavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria