Declension table of ?varṣavṛddha

Deva

NeuterSingularDualPlural
Nominativevarṣavṛddham varṣavṛddhe varṣavṛddhāni
Vocativevarṣavṛddha varṣavṛddhe varṣavṛddhāni
Accusativevarṣavṛddham varṣavṛddhe varṣavṛddhāni
Instrumentalvarṣavṛddhena varṣavṛddhābhyām varṣavṛddhaiḥ
Dativevarṣavṛddhāya varṣavṛddhābhyām varṣavṛddhebhyaḥ
Ablativevarṣavṛddhāt varṣavṛddhābhyām varṣavṛddhebhyaḥ
Genitivevarṣavṛddhasya varṣavṛddhayoḥ varṣavṛddhānām
Locativevarṣavṛddhe varṣavṛddhayoḥ varṣavṛddheṣu

Compound varṣavṛddha -

Adverb -varṣavṛddham -varṣavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria