Declension table of ?varṣaugha

Deva

MasculineSingularDualPlural
Nominativevarṣaughaḥ varṣaughau varṣaughāḥ
Vocativevarṣaugha varṣaughau varṣaughāḥ
Accusativevarṣaugham varṣaughau varṣaughān
Instrumentalvarṣaugheṇa varṣaughābhyām varṣaughaiḥ varṣaughebhiḥ
Dativevarṣaughāya varṣaughābhyām varṣaughebhyaḥ
Ablativevarṣaughāt varṣaughābhyām varṣaughebhyaḥ
Genitivevarṣaughasya varṣaughayoḥ varṣaughāṇām
Locativevarṣaughe varṣaughayoḥ varṣaugheṣu

Compound varṣaugha -

Adverb -varṣaugham -varṣaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria