Declension table of ?varṣasthāla

Deva

NeuterSingularDualPlural
Nominativevarṣasthālam varṣasthāle varṣasthālāni
Vocativevarṣasthāla varṣasthāle varṣasthālāni
Accusativevarṣasthālam varṣasthāle varṣasthālāni
Instrumentalvarṣasthālena varṣasthālābhyām varṣasthālaiḥ
Dativevarṣasthālāya varṣasthālābhyām varṣasthālebhyaḥ
Ablativevarṣasthālāt varṣasthālābhyām varṣasthālebhyaḥ
Genitivevarṣasthālasya varṣasthālayoḥ varṣasthālānām
Locativevarṣasthāle varṣasthālayoḥ varṣasthāleṣu

Compound varṣasthāla -

Adverb -varṣasthālam -varṣasthālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria