Declension table of ?varṣartuvarṇnana

Deva

NeuterSingularDualPlural
Nominativevarṣartuvarṇnanam varṣartuvarṇnane varṣartuvarṇnanāni
Vocativevarṣartuvarṇnana varṣartuvarṇnane varṣartuvarṇnanāni
Accusativevarṣartuvarṇnanam varṣartuvarṇnane varṣartuvarṇnanāni
Instrumentalvarṣartuvarṇnanena varṣartuvarṇnanābhyām varṣartuvarṇnanaiḥ
Dativevarṣartuvarṇnanāya varṣartuvarṇnanābhyām varṣartuvarṇnanebhyaḥ
Ablativevarṣartuvarṇnanāt varṣartuvarṇnanābhyām varṣartuvarṇnanebhyaḥ
Genitivevarṣartuvarṇnanasya varṣartuvarṇnanayoḥ varṣartuvarṇnanānām
Locativevarṣartuvarṇnane varṣartuvarṇnanayoḥ varṣartuvarṇnaneṣu

Compound varṣartuvarṇnana -

Adverb -varṣartuvarṇnanam -varṣartuvarṇnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria