Declension table of ?varṣapūga

Deva

MasculineSingularDualPlural
Nominativevarṣapūgaḥ varṣapūgau varṣapūgāḥ
Vocativevarṣapūga varṣapūgau varṣapūgāḥ
Accusativevarṣapūgam varṣapūgau varṣapūgān
Instrumentalvarṣapūgeṇa varṣapūgābhyām varṣapūgaiḥ varṣapūgebhiḥ
Dativevarṣapūgāya varṣapūgābhyām varṣapūgebhyaḥ
Ablativevarṣapūgāt varṣapūgābhyām varṣapūgebhyaḥ
Genitivevarṣapūgasya varṣapūgayoḥ varṣapūgāṇām
Locativevarṣapūge varṣapūgayoḥ varṣapūgeṣu

Compound varṣapūga -

Adverb -varṣapūgam -varṣapūgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria