Declension table of ?varṣaprāvan

Deva

MasculineSingularDualPlural
Nominativevarṣaprāvā varṣaprāvāṇau varṣaprāvāṇaḥ
Vocativevarṣaprāvan varṣaprāvāṇau varṣaprāvāṇaḥ
Accusativevarṣaprāvāṇam varṣaprāvāṇau varṣaprāvṇaḥ
Instrumentalvarṣaprāvṇā varṣaprāvabhyām varṣaprāvabhiḥ
Dativevarṣaprāvṇe varṣaprāvabhyām varṣaprāvabhyaḥ
Ablativevarṣaprāvṇaḥ varṣaprāvabhyām varṣaprāvabhyaḥ
Genitivevarṣaprāvṇaḥ varṣaprāvṇoḥ varṣaprāvṇām
Locativevarṣaprāvṇi varṣaprāvaṇi varṣaprāvṇoḥ varṣaprāvasu

Compound varṣaprāva -

Adverb -varṣaprāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria