Declension table of ?varṣapati

Deva

MasculineSingularDualPlural
Nominativevarṣapatiḥ varṣapatī varṣapatayaḥ
Vocativevarṣapate varṣapatī varṣapatayaḥ
Accusativevarṣapatim varṣapatī varṣapatīn
Instrumentalvarṣapatinā varṣapatibhyām varṣapatibhiḥ
Dativevarṣapataye varṣapatibhyām varṣapatibhyaḥ
Ablativevarṣapateḥ varṣapatibhyām varṣapatibhyaḥ
Genitivevarṣapateḥ varṣapatyoḥ varṣapatīnām
Locativevarṣapatau varṣapatyoḥ varṣapatiṣu

Compound varṣapati -

Adverb -varṣapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria