Declension table of ?varṣapaddhati

Deva

FeminineSingularDualPlural
Nominativevarṣapaddhatiḥ varṣapaddhatī varṣapaddhatayaḥ
Vocativevarṣapaddhate varṣapaddhatī varṣapaddhatayaḥ
Accusativevarṣapaddhatim varṣapaddhatī varṣapaddhatīḥ
Instrumentalvarṣapaddhatyā varṣapaddhatibhyām varṣapaddhatibhiḥ
Dativevarṣapaddhatyai varṣapaddhataye varṣapaddhatibhyām varṣapaddhatibhyaḥ
Ablativevarṣapaddhatyāḥ varṣapaddhateḥ varṣapaddhatibhyām varṣapaddhatibhyaḥ
Genitivevarṣapaddhatyāḥ varṣapaddhateḥ varṣapaddhatyoḥ varṣapaddhatīnām
Locativevarṣapaddhatyām varṣapaddhatau varṣapaddhatyoḥ varṣapaddhatiṣu

Compound varṣapaddhati -

Adverb -varṣapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria