Declension table of ?varṣapada

Deva

NeuterSingularDualPlural
Nominativevarṣapadam varṣapade varṣapadāni
Vocativevarṣapada varṣapade varṣapadāni
Accusativevarṣapadam varṣapade varṣapadāni
Instrumentalvarṣapadena varṣapadābhyām varṣapadaiḥ
Dativevarṣapadāya varṣapadābhyām varṣapadebhyaḥ
Ablativevarṣapadāt varṣapadābhyām varṣapadebhyaḥ
Genitivevarṣapadasya varṣapadayoḥ varṣapadānām
Locativevarṣapade varṣapadayoḥ varṣapadeṣu

Compound varṣapada -

Adverb -varṣapadam -varṣapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria