Declension table of ?varṣanirṇij

Deva

MasculineSingularDualPlural
Nominativevarṣanirṇik varṣanirṇijau varṣanirṇijaḥ
Vocativevarṣanirṇik varṣanirṇijau varṣanirṇijaḥ
Accusativevarṣanirṇijam varṣanirṇijau varṣanirṇijaḥ
Instrumentalvarṣanirṇijā varṣanirṇigbhyām varṣanirṇigbhiḥ
Dativevarṣanirṇije varṣanirṇigbhyām varṣanirṇigbhyaḥ
Ablativevarṣanirṇijaḥ varṣanirṇigbhyām varṣanirṇigbhyaḥ
Genitivevarṣanirṇijaḥ varṣanirṇijoḥ varṣanirṇijām
Locativevarṣanirṇiji varṣanirṇijoḥ varṣanirṇikṣu

Compound varṣanirṇik -

Adverb -varṣanirṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria