Declension table of ?varṣakāma

Deva

MasculineSingularDualPlural
Nominativevarṣakāmaḥ varṣakāmau varṣakāmāḥ
Vocativevarṣakāma varṣakāmau varṣakāmāḥ
Accusativevarṣakāmam varṣakāmau varṣakāmān
Instrumentalvarṣakāmeṇa varṣakāmābhyām varṣakāmaiḥ varṣakāmebhiḥ
Dativevarṣakāmāya varṣakāmābhyām varṣakāmebhyaḥ
Ablativevarṣakāmāt varṣakāmābhyām varṣakāmebhyaḥ
Genitivevarṣakāmasya varṣakāmayoḥ varṣakāmāṇām
Locativevarṣakāme varṣakāmayoḥ varṣakāmeṣu

Compound varṣakāma -

Adverb -varṣakāmam -varṣakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria