Declension table of ?varṣabhuj

Deva

MasculineSingularDualPlural
Nominativevarṣabhuk varṣabhujau varṣabhujaḥ
Vocativevarṣabhuk varṣabhujau varṣabhujaḥ
Accusativevarṣabhujam varṣabhujau varṣabhujaḥ
Instrumentalvarṣabhujā varṣabhugbhyām varṣabhugbhiḥ
Dativevarṣabhuje varṣabhugbhyām varṣabhugbhyaḥ
Ablativevarṣabhujaḥ varṣabhugbhyām varṣabhugbhyaḥ
Genitivevarṣabhujaḥ varṣabhujoḥ varṣabhujām
Locativevarṣabhuji varṣabhujoḥ varṣabhukṣu

Compound varṣabhuk -

Adverb -varṣabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria