Declension table of ?varṣāśāṭī

Deva

FeminineSingularDualPlural
Nominativevarṣāśāṭī varṣāśāṭyau varṣāśāṭyaḥ
Vocativevarṣāśāṭi varṣāśāṭyau varṣāśāṭyaḥ
Accusativevarṣāśāṭīm varṣāśāṭyau varṣāśāṭīḥ
Instrumentalvarṣāśāṭyā varṣāśāṭībhyām varṣāśāṭībhiḥ
Dativevarṣāśāṭyai varṣāśāṭībhyām varṣāśāṭībhyaḥ
Ablativevarṣāśāṭyāḥ varṣāśāṭībhyām varṣāśāṭībhyaḥ
Genitivevarṣāśāṭyāḥ varṣāśāṭyoḥ varṣāśāṭīnām
Locativevarṣāśāṭyām varṣāśāṭyoḥ varṣāśāṭīṣu

Compound varṣāśāṭi - varṣāśāṭī -

Adverb -varṣāśāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria