Declension table of ?varṣāsamaya

Deva

MasculineSingularDualPlural
Nominativevarṣāsamayaḥ varṣāsamayau varṣāsamayāḥ
Vocativevarṣāsamaya varṣāsamayau varṣāsamayāḥ
Accusativevarṣāsamayam varṣāsamayau varṣāsamayān
Instrumentalvarṣāsamayena varṣāsamayābhyām varṣāsamayaiḥ varṣāsamayebhiḥ
Dativevarṣāsamayāya varṣāsamayābhyām varṣāsamayebhyaḥ
Ablativevarṣāsamayāt varṣāsamayābhyām varṣāsamayebhyaḥ
Genitivevarṣāsamayasya varṣāsamayayoḥ varṣāsamayānām
Locativevarṣāsamaye varṣāsamayayoḥ varṣāsamayeṣu

Compound varṣāsamaya -

Adverb -varṣāsamayam -varṣāsamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria