Declension table of ?varṣāhika

Deva

MasculineSingularDualPlural
Nominativevarṣāhikaḥ varṣāhikau varṣāhikāḥ
Vocativevarṣāhika varṣāhikau varṣāhikāḥ
Accusativevarṣāhikam varṣāhikau varṣāhikān
Instrumentalvarṣāhikeṇa varṣāhikābhyām varṣāhikaiḥ varṣāhikebhiḥ
Dativevarṣāhikāya varṣāhikābhyām varṣāhikebhyaḥ
Ablativevarṣāhikāt varṣāhikābhyām varṣāhikebhyaḥ
Genitivevarṣāhikasya varṣāhikayoḥ varṣāhikāṇām
Locativevarṣāhike varṣāhikayoḥ varṣāhikeṣu

Compound varṣāhika -

Adverb -varṣāhikam -varṣāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria