Declension table of ?varṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativevarṇopaniṣat varṇopaniṣadau varṇopaniṣadaḥ
Vocativevarṇopaniṣat varṇopaniṣadau varṇopaniṣadaḥ
Accusativevarṇopaniṣadam varṇopaniṣadau varṇopaniṣadaḥ
Instrumentalvarṇopaniṣadā varṇopaniṣadbhyām varṇopaniṣadbhiḥ
Dativevarṇopaniṣade varṇopaniṣadbhyām varṇopaniṣadbhyaḥ
Ablativevarṇopaniṣadaḥ varṇopaniṣadbhyām varṇopaniṣadbhyaḥ
Genitivevarṇopaniṣadaḥ varṇopaniṣadoḥ varṇopaniṣadām
Locativevarṇopaniṣadi varṇopaniṣadoḥ varṇopaniṣatsu

Compound varṇopaniṣat -

Adverb -varṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria