Declension table of ?varṇila

Deva

MasculineSingularDualPlural
Nominativevarṇilaḥ varṇilau varṇilāḥ
Vocativevarṇila varṇilau varṇilāḥ
Accusativevarṇilam varṇilau varṇilān
Instrumentalvarṇilena varṇilābhyām varṇilaiḥ varṇilebhiḥ
Dativevarṇilāya varṇilābhyām varṇilebhyaḥ
Ablativevarṇilāt varṇilābhyām varṇilebhyaḥ
Genitivevarṇilasya varṇilayoḥ varṇilānām
Locativevarṇile varṇilayoḥ varṇileṣu

Compound varṇila -

Adverb -varṇilam -varṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria