Declension table of ?varṇaviveka

Deva

MasculineSingularDualPlural
Nominativevarṇavivekaḥ varṇavivekau varṇavivekāḥ
Vocativevarṇaviveka varṇavivekau varṇavivekāḥ
Accusativevarṇavivekam varṇavivekau varṇavivekān
Instrumentalvarṇavivekena varṇavivekābhyām varṇavivekaiḥ varṇavivekebhiḥ
Dativevarṇavivekāya varṇavivekābhyām varṇavivekebhyaḥ
Ablativevarṇavivekāt varṇavivekābhyām varṇavivekebhyaḥ
Genitivevarṇavivekasya varṇavivekayoḥ varṇavivekānām
Locativevarṇaviveke varṇavivekayoḥ varṇavivekeṣu

Compound varṇaviveka -

Adverb -varṇavivekam -varṇavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria