Declension table of ?varṇaviloḍaka

Deva

MasculineSingularDualPlural
Nominativevarṇaviloḍakaḥ varṇaviloḍakau varṇaviloḍakāḥ
Vocativevarṇaviloḍaka varṇaviloḍakau varṇaviloḍakāḥ
Accusativevarṇaviloḍakam varṇaviloḍakau varṇaviloḍakān
Instrumentalvarṇaviloḍakena varṇaviloḍakābhyām varṇaviloḍakaiḥ varṇaviloḍakebhiḥ
Dativevarṇaviloḍakāya varṇaviloḍakābhyām varṇaviloḍakebhyaḥ
Ablativevarṇaviloḍakāt varṇaviloḍakābhyām varṇaviloḍakebhyaḥ
Genitivevarṇaviloḍakasya varṇaviloḍakayoḥ varṇaviloḍakānām
Locativevarṇaviloḍake varṇaviloḍakayoḥ varṇaviloḍakeṣu

Compound varṇaviloḍaka -

Adverb -varṇaviloḍakam -varṇaviloḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria