Declension table of ?varṇavat

Deva

MasculineSingularDualPlural
Nominativevarṇavān varṇavantau varṇavantaḥ
Vocativevarṇavan varṇavantau varṇavantaḥ
Accusativevarṇavantam varṇavantau varṇavataḥ
Instrumentalvarṇavatā varṇavadbhyām varṇavadbhiḥ
Dativevarṇavate varṇavadbhyām varṇavadbhyaḥ
Ablativevarṇavataḥ varṇavadbhyām varṇavadbhyaḥ
Genitivevarṇavataḥ varṇavatoḥ varṇavatām
Locativevarṇavati varṇavatoḥ varṇavatsu

Compound varṇavat -

Adverb -varṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria