Declension table of ?varṇatūlikā

Deva

FeminineSingularDualPlural
Nominativevarṇatūlikā varṇatūlike varṇatūlikāḥ
Vocativevarṇatūlike varṇatūlike varṇatūlikāḥ
Accusativevarṇatūlikām varṇatūlike varṇatūlikāḥ
Instrumentalvarṇatūlikayā varṇatūlikābhyām varṇatūlikābhiḥ
Dativevarṇatūlikāyai varṇatūlikābhyām varṇatūlikābhyaḥ
Ablativevarṇatūlikāyāḥ varṇatūlikābhyām varṇatūlikābhyaḥ
Genitivevarṇatūlikāyāḥ varṇatūlikayoḥ varṇatūlikānām
Locativevarṇatūlikāyām varṇatūlikayoḥ varṇatūlikāsu

Adverb -varṇatūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria