Declension table of ?varṇatūlī

Deva

FeminineSingularDualPlural
Nominativevarṇatūlī varṇatūlyau varṇatūlyaḥ
Vocativevarṇatūli varṇatūlyau varṇatūlyaḥ
Accusativevarṇatūlīm varṇatūlyau varṇatūlīḥ
Instrumentalvarṇatūlyā varṇatūlībhyām varṇatūlībhiḥ
Dativevarṇatūlyai varṇatūlībhyām varṇatūlībhyaḥ
Ablativevarṇatūlyāḥ varṇatūlībhyām varṇatūlībhyaḥ
Genitivevarṇatūlyāḥ varṇatūlyoḥ varṇatūlīnām
Locativevarṇatūlyām varṇatūlyoḥ varṇatūlīṣu

Compound varṇatūli - varṇatūlī -

Adverb -varṇatūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria