Declension table of ?varṇasaṅkarajātimālā

Deva

FeminineSingularDualPlural
Nominativevarṇasaṅkarajātimālā varṇasaṅkarajātimāle varṇasaṅkarajātimālāḥ
Vocativevarṇasaṅkarajātimāle varṇasaṅkarajātimāle varṇasaṅkarajātimālāḥ
Accusativevarṇasaṅkarajātimālām varṇasaṅkarajātimāle varṇasaṅkarajātimālāḥ
Instrumentalvarṇasaṅkarajātimālayā varṇasaṅkarajātimālābhyām varṇasaṅkarajātimālābhiḥ
Dativevarṇasaṅkarajātimālāyai varṇasaṅkarajātimālābhyām varṇasaṅkarajātimālābhyaḥ
Ablativevarṇasaṅkarajātimālāyāḥ varṇasaṅkarajātimālābhyām varṇasaṅkarajātimālābhyaḥ
Genitivevarṇasaṅkarajātimālāyāḥ varṇasaṅkarajātimālayoḥ varṇasaṅkarajātimālānām
Locativevarṇasaṅkarajātimālāyām varṇasaṅkarajātimālayoḥ varṇasaṅkarajātimālāsu

Adverb -varṇasaṅkarajātimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria