Declension table of ?varṇasaṅghāṭa

Deva

MasculineSingularDualPlural
Nominativevarṇasaṅghāṭaḥ varṇasaṅghāṭau varṇasaṅghāṭāḥ
Vocativevarṇasaṅghāṭa varṇasaṅghāṭau varṇasaṅghāṭāḥ
Accusativevarṇasaṅghāṭam varṇasaṅghāṭau varṇasaṅghāṭān
Instrumentalvarṇasaṅghāṭena varṇasaṅghāṭābhyām varṇasaṅghāṭaiḥ varṇasaṅghāṭebhiḥ
Dativevarṇasaṅghāṭāya varṇasaṅghāṭābhyām varṇasaṅghāṭebhyaḥ
Ablativevarṇasaṅghāṭāt varṇasaṅghāṭābhyām varṇasaṅghāṭebhyaḥ
Genitivevarṇasaṅghāṭasya varṇasaṅghāṭayoḥ varṇasaṅghāṭānām
Locativevarṇasaṅghāṭe varṇasaṅghāṭayoḥ varṇasaṅghāṭeṣu

Compound varṇasaṅghāṭa -

Adverb -varṇasaṅghāṭam -varṇasaṅghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria