Declension table of ?varṇaprasādana

Deva

NeuterSingularDualPlural
Nominativevarṇaprasādanam varṇaprasādane varṇaprasādanāni
Vocativevarṇaprasādana varṇaprasādane varṇaprasādanāni
Accusativevarṇaprasādanam varṇaprasādane varṇaprasādanāni
Instrumentalvarṇaprasādanena varṇaprasādanābhyām varṇaprasādanaiḥ
Dativevarṇaprasādanāya varṇaprasādanābhyām varṇaprasādanebhyaḥ
Ablativevarṇaprasādanāt varṇaprasādanābhyām varṇaprasādanebhyaḥ
Genitivevarṇaprasādanasya varṇaprasādanayoḥ varṇaprasādanānām
Locativevarṇaprasādane varṇaprasādanayoḥ varṇaprasādaneṣu

Compound varṇaprasādana -

Adverb -varṇaprasādanam -varṇaprasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria