Declension table of ?varṇaparidhvaṃsā

Deva

FeminineSingularDualPlural
Nominativevarṇaparidhvaṃsā varṇaparidhvaṃse varṇaparidhvaṃsāḥ
Vocativevarṇaparidhvaṃse varṇaparidhvaṃse varṇaparidhvaṃsāḥ
Accusativevarṇaparidhvaṃsām varṇaparidhvaṃse varṇaparidhvaṃsāḥ
Instrumentalvarṇaparidhvaṃsayā varṇaparidhvaṃsābhyām varṇaparidhvaṃsābhiḥ
Dativevarṇaparidhvaṃsāyai varṇaparidhvaṃsābhyām varṇaparidhvaṃsābhyaḥ
Ablativevarṇaparidhvaṃsāyāḥ varṇaparidhvaṃsābhyām varṇaparidhvaṃsābhyaḥ
Genitivevarṇaparidhvaṃsāyāḥ varṇaparidhvaṃsayoḥ varṇaparidhvaṃsānām
Locativevarṇaparidhvaṃsāyām varṇaparidhvaṃsayoḥ varṇaparidhvaṃsāsu

Adverb -varṇaparidhvaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria