Declension table of ?varṇamañcikā

Deva

FeminineSingularDualPlural
Nominativevarṇamañcikā varṇamañcike varṇamañcikāḥ
Vocativevarṇamañcike varṇamañcike varṇamañcikāḥ
Accusativevarṇamañcikām varṇamañcike varṇamañcikāḥ
Instrumentalvarṇamañcikayā varṇamañcikābhyām varṇamañcikābhiḥ
Dativevarṇamañcikāyai varṇamañcikābhyām varṇamañcikābhyaḥ
Ablativevarṇamañcikāyāḥ varṇamañcikābhyām varṇamañcikābhyaḥ
Genitivevarṇamañcikāyāḥ varṇamañcikayoḥ varṇamañcikānām
Locativevarṇamañcikāyām varṇamañcikayoḥ varṇamañcikāsu

Adverb -varṇamañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria