Declension table of ?varṇamātṛkā

Deva

FeminineSingularDualPlural
Nominativevarṇamātṛkā varṇamātṛke varṇamātṛkāḥ
Vocativevarṇamātṛke varṇamātṛke varṇamātṛkāḥ
Accusativevarṇamātṛkām varṇamātṛke varṇamātṛkāḥ
Instrumentalvarṇamātṛkayā varṇamātṛkābhyām varṇamātṛkābhiḥ
Dativevarṇamātṛkāyai varṇamātṛkābhyām varṇamātṛkābhyaḥ
Ablativevarṇamātṛkāyāḥ varṇamātṛkābhyām varṇamātṛkābhyaḥ
Genitivevarṇamātṛkāyāḥ varṇamātṛkayoḥ varṇamātṛkāṇām
Locativevarṇamātṛkāyām varṇamātṛkayoḥ varṇamātṛkāsu

Adverb -varṇamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria