Declension table of ?varṇakadāru

Deva

NeuterSingularDualPlural
Nominativevarṇakadāru varṇakadāruṇī varṇakadārūṇi
Vocativevarṇakadāru varṇakadāruṇī varṇakadārūṇi
Accusativevarṇakadāru varṇakadāruṇī varṇakadārūṇi
Instrumentalvarṇakadāruṇā varṇakadārubhyām varṇakadārubhiḥ
Dativevarṇakadāruṇe varṇakadārubhyām varṇakadārubhyaḥ
Ablativevarṇakadāruṇaḥ varṇakadārubhyām varṇakadārubhyaḥ
Genitivevarṇakadāruṇaḥ varṇakadāruṇoḥ varṇakadārūṇām
Locativevarṇakadāruṇi varṇakadāruṇoḥ varṇakadāruṣu

Compound varṇakadāru -

Adverb -varṇakadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria