Declension table of ?varṇajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativevarṇajyeṣṭham varṇajyeṣṭhe varṇajyeṣṭhāni
Vocativevarṇajyeṣṭha varṇajyeṣṭhe varṇajyeṣṭhāni
Accusativevarṇajyeṣṭham varṇajyeṣṭhe varṇajyeṣṭhāni
Instrumentalvarṇajyeṣṭhena varṇajyeṣṭhābhyām varṇajyeṣṭhaiḥ
Dativevarṇajyeṣṭhāya varṇajyeṣṭhābhyām varṇajyeṣṭhebhyaḥ
Ablativevarṇajyeṣṭhāt varṇajyeṣṭhābhyām varṇajyeṣṭhebhyaḥ
Genitivevarṇajyeṣṭhasya varṇajyeṣṭhayoḥ varṇajyeṣṭhānām
Locativevarṇajyeṣṭhe varṇajyeṣṭhayoḥ varṇajyeṣṭheṣu

Compound varṇajyeṣṭha -

Adverb -varṇajyeṣṭham -varṇajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria