Declension table of ?varṇaghanasāriṇī

Deva

FeminineSingularDualPlural
Nominativevarṇaghanasāriṇī varṇaghanasāriṇyau varṇaghanasāriṇyaḥ
Vocativevarṇaghanasāriṇi varṇaghanasāriṇyau varṇaghanasāriṇyaḥ
Accusativevarṇaghanasāriṇīm varṇaghanasāriṇyau varṇaghanasāriṇīḥ
Instrumentalvarṇaghanasāriṇyā varṇaghanasāriṇībhyām varṇaghanasāriṇībhiḥ
Dativevarṇaghanasāriṇyai varṇaghanasāriṇībhyām varṇaghanasāriṇībhyaḥ
Ablativevarṇaghanasāriṇyāḥ varṇaghanasāriṇībhyām varṇaghanasāriṇībhyaḥ
Genitivevarṇaghanasāriṇyāḥ varṇaghanasāriṇyoḥ varṇaghanasāriṇīnām
Locativevarṇaghanasāriṇyām varṇaghanasāriṇyoḥ varṇaghanasāriṇīṣu

Compound varṇaghanasāriṇi - varṇaghanasāriṇī -

Adverb -varṇaghanasāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria