Declension table of ?varṇagatā

Deva

FeminineSingularDualPlural
Nominativevarṇagatā varṇagate varṇagatāḥ
Vocativevarṇagate varṇagate varṇagatāḥ
Accusativevarṇagatām varṇagate varṇagatāḥ
Instrumentalvarṇagatayā varṇagatābhyām varṇagatābhiḥ
Dativevarṇagatāyai varṇagatābhyām varṇagatābhyaḥ
Ablativevarṇagatāyāḥ varṇagatābhyām varṇagatābhyaḥ
Genitivevarṇagatāyāḥ varṇagatayoḥ varṇagatānām
Locativevarṇagatāyām varṇagatayoḥ varṇagatāsu

Adverb -varṇagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria