Declension table of ?varṇadvayamaya

Deva

NeuterSingularDualPlural
Nominativevarṇadvayamayam varṇadvayamaye varṇadvayamayāni
Vocativevarṇadvayamaya varṇadvayamaye varṇadvayamayāni
Accusativevarṇadvayamayam varṇadvayamaye varṇadvayamayāni
Instrumentalvarṇadvayamayena varṇadvayamayābhyām varṇadvayamayaiḥ
Dativevarṇadvayamayāya varṇadvayamayābhyām varṇadvayamayebhyaḥ
Ablativevarṇadvayamayāt varṇadvayamayābhyām varṇadvayamayebhyaḥ
Genitivevarṇadvayamayasya varṇadvayamayayoḥ varṇadvayamayānām
Locativevarṇadvayamaye varṇadvayamayayoḥ varṇadvayamayeṣu

Compound varṇadvayamaya -

Adverb -varṇadvayamayam -varṇadvayamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria