Declension table of ?varṇadūta

Deva

MasculineSingularDualPlural
Nominativevarṇadūtaḥ varṇadūtau varṇadūtāḥ
Vocativevarṇadūta varṇadūtau varṇadūtāḥ
Accusativevarṇadūtam varṇadūtau varṇadūtān
Instrumentalvarṇadūtena varṇadūtābhyām varṇadūtaiḥ varṇadūtebhiḥ
Dativevarṇadūtāya varṇadūtābhyām varṇadūtebhyaḥ
Ablativevarṇadūtāt varṇadūtābhyām varṇadūtebhyaḥ
Genitivevarṇadūtasya varṇadūtayoḥ varṇadūtānām
Locativevarṇadūte varṇadūtayoḥ varṇadūteṣu

Compound varṇadūta -

Adverb -varṇadūtam -varṇadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria