Declension table of ?varṇabhinna

Deva

MasculineSingularDualPlural
Nominativevarṇabhinnaḥ varṇabhinnau varṇabhinnāḥ
Vocativevarṇabhinna varṇabhinnau varṇabhinnāḥ
Accusativevarṇabhinnam varṇabhinnau varṇabhinnān
Instrumentalvarṇabhinnena varṇabhinnābhyām varṇabhinnaiḥ varṇabhinnebhiḥ
Dativevarṇabhinnāya varṇabhinnābhyām varṇabhinnebhyaḥ
Ablativevarṇabhinnāt varṇabhinnābhyām varṇabhinnebhyaḥ
Genitivevarṇabhinnasya varṇabhinnayoḥ varṇabhinnānām
Locativevarṇabhinne varṇabhinnayoḥ varṇabhinneṣu

Compound varṇabhinna -

Adverb -varṇabhinnam -varṇabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria