Declension table of ?varṇātmaka

Deva

NeuterSingularDualPlural
Nominativevarṇātmakam varṇātmake varṇātmakāni
Vocativevarṇātmaka varṇātmake varṇātmakāni
Accusativevarṇātmakam varṇātmake varṇātmakāni
Instrumentalvarṇātmakena varṇātmakābhyām varṇātmakaiḥ
Dativevarṇātmakāya varṇātmakābhyām varṇātmakebhyaḥ
Ablativevarṇātmakāt varṇātmakābhyām varṇātmakebhyaḥ
Genitivevarṇātmakasya varṇātmakayoḥ varṇātmakānām
Locativevarṇātmake varṇātmakayoḥ varṇātmakeṣu

Compound varṇātmaka -

Adverb -varṇātmakam -varṇātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria