Declension table of ?vanyetara

Deva

NeuterSingularDualPlural
Nominativevanyetaram vanyetare vanyetarāṇi
Vocativevanyetara vanyetare vanyetarāṇi
Accusativevanyetaram vanyetare vanyetarāṇi
Instrumentalvanyetareṇa vanyetarābhyām vanyetaraiḥ
Dativevanyetarāya vanyetarābhyām vanyetarebhyaḥ
Ablativevanyetarāt vanyetarābhyām vanyetarebhyaḥ
Genitivevanyetarasya vanyetarayoḥ vanyetarāṇām
Locativevanyetare vanyetarayoḥ vanyetareṣu

Compound vanyetara -

Adverb -vanyetaram -vanyetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria