Declension table of vanya

Deva

NeuterSingularDualPlural
Nominativevanyam vanye vanyāni
Vocativevanya vanye vanyāni
Accusativevanyam vanye vanyāni
Instrumentalvanyena vanyābhyām vanyaiḥ
Dativevanyāya vanyābhyām vanyebhyaḥ
Ablativevanyāt vanyābhyām vanyebhyaḥ
Genitivevanyasya vanyayoḥ vanyānām
Locativevanye vanyayoḥ vanyeṣu

Compound vanya -

Adverb -vanyam -vanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria